Sloka 28 Dṛṣṭvā tu svajanaṁ Kṛṣṇayuyutsum samupasthitam |Sīdanti mama gātrāṇimukhaṁ ca pariśuṣyati || Sloka 29Vepathuś ca śarīre meroma-harṣaś ca jāyate |Gāṇḍīvaṁ sraṁsate hastāttvak caiva paridahyate || In Slokas
READ MORE
Breaking the Rules. Boosting Your Rankings.